१३ वैशाख २०८१ बिहीबार
image/svg+xml
अन्य

जीवनमुक्ति र निर्वाण–१०

दृश्य–दर्शन–सम्बन्धान्न भवेत् परमं सुखम् ।
तदेवैकान्त–संवित्या मनो–नाशः परं पदम् ।।

दृश्य–दर्शन–संबन्धे सुख–संविदनुत्तमा ।
दृश्य–संवलितो बन्धस्तन्मुक्त्या मुक्तिरुच्येत ।।

शुद्धं सव–सतो–मध्ये पदं लब्ध्वावलम्व्य तत् ।
सबाह्या–मयन्तरं विश्वं मा गुहाण विमुञ्च मा ।।

जडा–जड–दृशो–मध्ये यत्तत्वं पारमाथिकम् ।
अनन्ताकाशह्दयं तत् सदाश्चय सर्वदा ।।

द्रष्टुदृश्यस्य सत्तांग बन्ध इत्यभिधीयते ।
द्रष्टा दृश्यवशाद्वद्वो दृश्यामावे विमुच्यते ।।

द्रष्टुदर्शन–दृश्यानि त्यक्त्वा वासनया सह ।
दर्शन प्रथमामास–मात्मानं समुपास्महे ।।  

 

प्रकाशित: ९ असार २०७५ ०१:५६ शनिबार

खुशी 0 %
दुखी 0 %
अचम्मित 0 %
हास्यास्पद 0 %
क्रोधित 0 %
अर्को समाचार
Download Nagarik App
Download Nagarik App